________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| ____ नियुक्ति: [१६०R-१६१]
चतुरङ्गीया
प्रत सूत्रांक ||४६||
उत्तराध्य.
लायवलोकनगोचरात् , 'रमणात्' कुर्कुटादिक्रीडात्मकात्, कचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह
'एभिः'अनन्तरोक्तखरूपैः 'कारणैः' आलस्यादिहेतुभिः 'लदण सुदुल्लहंपि' ति अपेभिन्नक्रमत्वालन्ध्याऽपि 'सुदुर्लभम्' ध्ययनम् बृहद्वृत्तिः
राधा अतिशयदुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिकां, कीदृशीम् !- हितकरीम् | ॥१५॥
दाइह परत्र च तध्यपथ्यविधायिनीम् , अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी||
तां 'जीव' जन्तुः इति गाथार्थः ॥१६०-१६१॥ इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लाभेऽपि श्रद्धादुर्लभत्वमाहमिच्छादिट्टी जीवो उवइटुं पवयणं न सहइ । सद्दहइ असब्भावं उवइटुं वा अणुवइटुं ॥ १६२ ॥
सम्मदिट्ठी जीवो उवइटुं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अणभोगा गुरुनिओगा वा ॥१६३|| टी व्याख्या-मिथ्या इति-विपरीता दृष्टि:-बुद्धिरस्पति मिथ्याष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवच
नम् आगमं 'न श्रद्ध' इदमित्यमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपि न श्रद्दधातीत्याह-श्रद्धत्ते' तथेति । प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावा-जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम् , सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्ट परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात् || ॥१५॥
अनुपदिष्टं वा-खयमभ्यूहितमिति गाथार्थः ॥ १६२ ॥ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युप४ घातसम्भवमाह-संम' गाहा, तथा सम्यक् इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनाव
ASSET
दीप अनुक्रम [९५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~311