________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
उत्तराध्य.
बृहद्वृत्तिः
॥ १५०॥ 8
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः)
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
निर्युक्ति: [१६०]
| जंहि समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेजा जुगछि कहवि भ्रमंती भमंतम्मि ॥ २ ॥ सा चंडवायबीईपणोलिया अवि लभेज जुगछिङ्कं । ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥ ३ ॥ इति गाथाभ्यो जुगोदाहरणमवसेयम् ॥
इयाणं परमाणू जहा एगो खंभो महत्यमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलियाए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि णट्टाणि, अस्थि कोऽवि ?, तेहिं चैव पुग्गलेहिं तमेव खंभं णिवत्तेज्ज ? णो इणमट्ठे समट्ठे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसयसंनिविद्या, सा कालंतरेण झामिया पडिया, अस्थि पुण कोऽषि ?, तेहिं चैव पोग्गलेहिं करेज्जा १, गोत्ति, एवं माणुस्तं दुल्लभं || लद्धेऽवि मानुष्यत्वै श्रुतिरपि दुर्लभेति दर्शयन्नाह
Education intimational
१ यत्र (दि) समिला प्रभ्रष्टा सागरसलिलेऽनवक्पारे । प्रविशेयुगच्छिद्रं कथमपि भ्राम्यति भ्राम्यन्ती ॥२॥ सा चण्डवातवीचित्रणोदिताऽपि लभेत युगच्छिद्रम् । न च मानुषाद्धष्टो जीवः प्रतिमानुषं लभते ॥ ३ ॥ इदानीं परमाणुः यथैकः स्तम्भो महाप्रमाणः, स देवेन चूर्णयित्वा अविभागान् खण्डान् कृत्वा नलिकायां प्रक्षिप्तः, पञ्चान्मन्दर चूलिकायां खित्वा फूत्कृतः, ते नष्टाः, अस्ति कोऽपि १, २ ॥ १५० ॥ तैरेव पुट्रलैस्तमेव स्तम्भं निर्वर्त्तयेत् न एषोऽर्थः समर्थः, एषोऽभावः, एवं भ्रष्टो मानुषान्न पुनः। अथवा सभा अनेकस्तम्भशतसन्निविष्टा, सा कालान्तरे ध्माता पतिता (च), अस्ति पुनः कोऽपि १, तैरेव पुद्रलैः कुर्यात् ? नेति, एवं मानुषं दुर्लभं ॥ लब्धेऽपि
For Parts Use
चतुरङ्गीया ध्ययनम्
३
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~309~