________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०]
प्रत
सूत्रांक ||४६||
तो लोगेण ओक्किटिकलणायकलयलोम्मिस्सो साहुक्कारो कतो, जहा तं चक्कं दुक्खं भेत्तुं एवं माणुस्सत्तर्णति ॥ - 'चम्मे'त्ति एगो दहो जोयणसयसहस्सविच्छिन्नो चम्मावणद्धो, एग से मज्झे छिई, जत्थ कच्छभस्स गीवा मायइ,
तत्थ कच्छभो वाससए गए गीवं पसारेइ, तेण कहवि गीवा पसारिया, जाव तेण छिड्डेण गीवा निग्गया, तेण जोइस दिहें कोमुईए पुप्फफलाणि य, सो गतो, सयणिजगाणं दाएमि, आणित्ता सहओ घुलति, णवि पेच्छति, अवि सो माणुसातो ८॥ 'जुगे'त्ति पुर्वते होज जुर्ग अवरते तस्स होज समिला उ। जुगछिडंमि पवेसो इय संसइओ मणुयलंभो ॥१॥
१ ततो लोकेनोत्कृष्टिकलनादकलकलोन्मिनः साधुकारः कृतः । यथा तच्चक्रं दुःखं भेत्तुमेवं मानुषत्वमिति ७ ॥ चर्मेति, एको दो योजनशतसहस्रविस्तीर्णश्चीवनद्धः, एकं तस्य मध्ये छिद्रं, यत्र कच्छपस्थ ग्रीवा माति, तत्र कच्छपो वर्षशते गते प्रीवा प्रसारयति, तेन कथमपि ग्रीवा प्रसारिता, यावत्तेन छिद्रेण श्रीवा निर्गता, तेन ज्योतिर्दष्टं कौमुद्यां पुष्पफलानि च, स गतः, खजनान् दर्शयामि, आनीय
सर्वतो भ्राम्यति, नैव प्रेक्षते, अपि स मानुषात् ८॥ युगमिति, पूर्वान्ते भवेद् युगमपरान्ते तस्य भवेत् समिला तु । युगच्छिद्रे प्रवेश इति ४ संशयितो मानुष्यलाभः ॥ १॥
दीप अनुक्रम [९५]]
REC2%
-%
-2-%
LIRaniparoo
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~308~