________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१५६]
उत्तराध्य. बृत्तिः
प्रत सूत्रांक ||४६||
4
॥१४॥
50
धर्माकर्णनं, 'श्रद्धा' धर्मकरणामिलापः, तपः-अनशनादिः तत्प्रधानः संयमः-पञ्चाश्रवविरमणादिस्तपःसंयमः, मध्य- चतुरङ्गीया पदलोपी समासः, तपश्च संयमश्च तपःसंयममिति समाहारो वा तस्मिन् , 'वीर्य च' वीर्यान्तरायक्षयोपशमसमुत्था ध्ययनम् शक्तिः, अस्य च द्विष्ठस्याप्येकत्वेन विक्षितत्वान्नोक्तसङ्ख्याविरोधः, एतानि भावाङ्गानि, 'खलु' निश्चितम् दुर्लभकानि भवन्ति संसारे, लिङ्गव्यत्ययश्च प्राकृतत्वाद् , एतच्चानुक्तावपि सर्वत्र भावनीयमिति गाथार्थः ॥१५६॥ इह द्रव्याङ्गेषु शरीराचं भावानेषु च संयमः प्रधानमिति तदेकार्थिकान्याहअंग दसभाग भेए अवयवाऽसगल चुण्ण खंडे अ।देस पएसे पवे साह पडल पजवखिले अ॥१५७ ॥ दया य संजमे लज्जा, दुगुञ्छाऽछलणा इअ । तितिक्खा य अहिंसा य, हिरि एगट्ठिया पया ॥१५८॥
व्याख्या-अहं दशभागो भेदोऽवयवोऽसकलसूर्णः खण्डो देशःप्रदेशः पर्व शाखा पटलं पर्यवखिलं चेति शरीराग-IIX पर्याया इति वृद्धाः। ब्याख्यानिकस्तु अविशेषतोऽमी अङ्गपर्यायाः, तथा दशभाग इति दशा भाग इति च मिन्नादेव |पयोयाचित्याह । चः समुचये, सूत्रत्वाच सुपः क्वचिदश्रवणमिति ॥ संयमपर्यायानाह-दया च संयमो लज्जा जुगु-1 प्साऽछलना, इतिशब्दः खरूपपरामर्शकः पर्यन्ते योक्ष्यते, तितिक्षा चाहिंसा च हीओसेकार्थिकानि-अभिन्नाभिधे-18 यानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेशजविनेयानुग्रहार्थमिति गाथाद्वयार्थः ॥१५७-१५८॥ क्षेत्रादिदुर्लभत्वोपलक्षणं चेह मानुष्यत्वादिदुर्लभत्वाभिधानमित्यभिप्रायेणाह
दीप अनुक्रम [९५]]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~297