________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१५४]
प्रत
सूत्रांक ||४६||
अतो 'नीतिश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्सि|निर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाझं ततो न जय इति शरीरम्अर्थात् परिपूर्णाङ्ग, तत्राप्यारोग्यमेव जयायेति 'आरोग्गय'त्ति अरोगता, चः समुच्चये, एवोऽवधारणे, ततः समुदितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थः ॥ १५४ ॥ भावाङ्गमाह| भावंगंपि य दुविहं सुअमंगं चेव नोसुयंगं च । सुयमंगं बारसहा चउविहं नोसुअंगं च ॥ १५५॥ ||
व्याख्या-भावाङ्गमपि च द्विविध 'सुयमङ्गं चेव'त्ति श्रुताङ्गं चैव नोश्रुताच, श्रुताङ्गं द्वादशधा-आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात् , उक्तं-हि-"भावे खओवसमिए दुवालसंगपि होइ सुयणाणं'ति, चतुर्विधम्' चतुष्प्रकारं नोश्रुताङ्गं तु, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताचं पुनः, मकारश्च सर्वत्रालाक्षणिक इति गाधार्थः ॥ १५५ ॥ एतदेवाहमाणुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअंच। एए भावंगा खलु दुल्लभगा हुंति संसारे ॥१५६ ॥ व्याख्या-'मानुष्यम् ' मनुजत्वम् , अस्य चादाबुपन्यास एतद्भाव एव शेषाङ्गभाषात् , 'धर्मश्रुतिः' अईत्प्रणीत१ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानमिति
*
*
दीप अनुक्रम [९५]]
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~296~