________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१४१]
उत्तराध्य
बृहदृत्तिः
॥१३॥
प्रत सूत्रांक ||४५||
फोसुयएसणिजं इमं मोयगादि संबलो घेप्पति, सो णिच्छइ, भायणे आभरणगाणि छूढाणि मा दीसिहिति, तेण परीषडादंडिएण बला मोडिऊण पडिग्गहो गहिओ, जाव मोयगे छुहति ताव पेच्छइ आभरणयाणि, तेण सो खरंटिओध्ययनम् उवालद्धो य, पुणोऽवि संबोहिओ-जहा न जुज्जर तुम्हं एवं विपरिणामो, मज्झं च अणागमणकारणं सुणेसु-संकेतदिवपेमा बिसयपसत्ताऽसमत्तकत्तबा । अणहीणमणुयकज्जा नरभवमसुहं न इंति सुरा ॥१॥ पच्छा दिवं देवरूवं काऊण पडिगतो। तेण पुर्षि दसणपरीसहो नाहियासितो, पच्छा अहियासितो॥ एवं शेषसाधुभिरपि सहनीयो दर्शनपरीपहः ॥ इहोदाहरणोपदर्शकत्वात् प्रकृतनियुक्तेः कथं सूत्रस्पर्शकत्वमिति यत्कैश्चिदुच्यते, तदयुक्तं, सूत्रसूचितार्थाभिधायित्वात् तस्याः, तदभिधानस्य तत्त्वतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति । किंच-कालीपवंगसंकासे'इत्यादिना क्षुदादिभिरत्यन्तपीडितस्यापि यत्परीषहणमुक्तं, तत्र मन्दसत्वस्य कस्यचिदश्रद्धानात् सम्य-14 क्वविचलितमपि सम्भवेदिति तदृढीकारार्थ दृष्टान्ताभिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषाश्चि
१ प्रासुकैषणीयमिदं मोदकादि शम्बलो गृह्यता, स नेच्छति, भाजने आभरणानि क्षिप्तानि मा दशाँति, तेन दण्डिकेन बलादामोट्य प्रतिग्रहो गृहीतः, यावन्मोदकान् क्षिपति तावत्पश्यति आभरणानि, तेन स तिरस्कृतः उपालब्धाच, पुनरपि संबोधितः-यथा न युज्यते |
॥१३९॥ युष्माकमेवं विपरिणामः, मम चानागमनकारणं शृणु-संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ताः असमाप्तकर्त्तव्याः । अनधीनमनुजकार्या नरभव-4 मशुभं नायान्ति मुराः ॥ १॥ पश्चादिव्यं देवरूपं कृत्वा प्रतिगतः । तेन पूर्व दर्शनपरीषहो नाभ्यासितः पश्चात् अभ्यासितः ॥
दीप अनुक्रम [९४]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~288