________________
आगम (४३)
प्रत
सूत्रांक
॥४५||
दीप
अनुक्रम [४]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४५ || निर्युक्ति: [१३९]
अध्ययनं [२],
व्याख्या -- कटके च 'ते' तब कुण्डले च ते अञ्जिताक्षि । तिलकञ्च 'ते' त्वया कृतः, प्रवचनस्य उड्डाहकारिके ! दुष्टशिक्षिते कुतोऽस्यागतेति मागधिकार्यः ॥ १३९ ॥ दर्शनपरीक्षार्थी च साध्वीविकरणं । सैवमुक्ता सतीदमाह - राईसरिसवमित्ताणि, परछिदाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि ॥ १४० ॥ व्याख्या - राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसीति श्लोकार्थः ॥ १४० ॥ तथा
समणोऽसि संजओ असि, बंभयारी समलेहुकंचणे । वेहारियवाअओ य ते, जिटुज! किं ते पडिग्गहे ? १४९
व्याख्या -- श्रमणोऽसि संयतोऽसि बहिर्वृच्या ब्रह्मचारी समलोष्ठकाञ्चनो विहारिकवातकश्च ते - यथाऽहं वैहारिक इत्यादिरूपो ज्येष्ठार्य ! किं 'ते' तब पतद्ग्रहक इति श्लोकार्थः ॥ १४१ ॥ एवं ताए उढाहितो समाणो पुणोऽवि गच्छति, णवरं पेच्छति खंधावारभिंतं, तस्स किर णीवट्टमाणो दंडियस्सेव सवडहुत्तो गतो, तेण हत्थिखंधा ओरुहित्ता वंदितो भणिओ य-भयवं ! अहो परमं मंगलं निमित्तं च जं साहू अज्ज मए दिट्ठो, भययं ! ममाणुग्गहत्थं
१ एवं तया निर्भत्सितः सन् पुनरपि गच्छति, नवरं पश्यति स्कन्धावारमायान्तं, तस्मात् किल निवर्तमानो दण्डिकस्यैव सपक्षं गतः, तेन हस्तिस्कन्धादवतीर्य वन्दितः भणितश्च भगवन् ! अहो परमं मङ्गलं निमित्तं च यत्साधुरथ मया दृष्टः, भगवन् ! मभानुमद्दार्थ
Education national
For
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 287 ~