________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४०-४१|| नियुक्ति: [१२०]
प्रत
उत्तराध्य. बृहद्वृत्तिः ॥१२७॥
है
सूत्रांक
॥४०-४१||
व्याख्या-उज्जयणी कालक्षपणाः सागरक्षपणाः सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथा-परीषडा. क्षराथः॥१२०॥ भावास्तु सम्प्रदायात् ज्ञातव्यः, स चायम्
ध्ययनम् उजेणीए कालगायरिया बहुसुया, तेसिं सीसो न कोई इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागर-12 खमणो णाम सुवण्णभूमीए गच्छेणं विहरह, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभूमि, सो य सागरखमणो अणुओगं कहइ, पण्णापरीसहं न सहइ, भणइ-खंता! गयं एवं तुम्भ सुयखंधं, तेण भण्णइ-गयंति, तो सुण, सो सुणावेउं पयत्तो । ते य सेजायरणिबंधे कहिए तस्सिस्सा सुवण्णभूमि जतो चलिया, लोगो पुच्छति विंदं गच्छंतं-13 को एस आयरिओ गच्छद, तेण भण्णइ-कालगा आयरिया, तं जणपरंपरएण फुसंतं कोई सागरसमणस्स|| संपत्तं, जहा-कालगा आयरिआ आगच्छंति, सागरखमणो भणइ-खंतग ! सर्च मम पितामहो आगच्छति ?, तेण|
१ उज्जयिन्यां कालकाचार्या बहुश्रुताः, तेषां शिष्यो न कोऽपि इच्छति पठितुं, तस्य शिष्यस्य शिष्यो बहुश्रुतः सागरक्षपणो नाम सुवर्णभूमौ गल्छेन विहरति, पश्चादाचार्यास्तत्र पलाय्य गताः सुवर्णभूमौ, स च सागरक्षपणोऽनुयोग कथयति, प्रज्ञापरीपदं न सहते, भणति-वृद्ध! गत एष तब तस्कन्धः ?, सेन भण्यतेनात इति, ततः शृणु, स भाववितुं प्रवृत्तः । ते च शच्यातरेण निर्वन्धेन कथित तच्छिष्याः सुवर्ण- रा भूमियत:(ततः)चलिताः, लोकः पृच्छति वृन्दं गच्छन्तं-क एष आचार्यों गच्छति , तेन भण्यते-कालकाचार्याः, तत् जनपरम्परकेण स्पृशत् कर्णयोः(वृत्तान्त) सागरश्रमणस्य संप्राप्तं, यथा-कालकाचार्या आगच्छन्ति, सागरक्षपणो भणति-वृद्ध! सत्यं (श्रुत) मम पितामह आगच्छति?, तेन
दीप अनुक्रम [८९-९०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~264