________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [१] / गाथा ||३९|| नियुक्ति: [११८]
प्रत सूत्रांक ||३९||
हताहे तुर्म रायं हत्थेण गहेऊण अवसारिजासि जहा-पासाओ पडति, ताहेऽहं पासाय विजाए पाडिस्सं, तेण तहाला
कयं, सेटिणा राया भणितो-एएण तुम्भे मारिया आसि, रुटेण रण्णा पुरोहितो सावगस्स अप्पितो, तेण तस्सा इंदकीले पादो कतो, पच्छा छिन्न(नो), एवं काउं ईयरो विसजितो। तेण णाहियासितो सकारपुरकारपरीसहो इति॥
यथा तेन श्राद्धनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीपहाभिधानमायन-14 है यचतुष्टय मतेनेति भावनीयम् , उक्तं हि प्राक्-"तिण्हपि णेगमनतो परीसहो जाव उज्जसुत्तातो"त्ति, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या ॥ साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीपहमाह__ से नूणं मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्रो केणइ कण्हुई ॥४॥ अह पच्छा उइजंति, कम्माऽणाणफलाकडा। एवमासासि अप्पाणं, णच्चा कम्मविवागयं ॥४१॥(सूत्रम्)। | १ तदा त्वं राजानं हस्तेन गृहीत्वाऽपसारयः यथा-प्रासादः पतति, तदाऽहं प्रासाई विद्यया पातयिष्यामि, तेन तथा कृतं, श्रेष्ठिना राजा भणित:-एतेन यूयं मारिवा अभविष्यन् , रुष्टेन राज्ञा पुरोहितः श्रावकायार्पितः, तेन तस्येन्द्रकीले पादः कृतः, पश्चात् छिन्नः, एवं कत्वेवरी विसृष्टः । तेन नाध्यासितः सस्कारपुरस्कारपरीषह इति । २लोहमओ काऊण सो छिनो प० अधिकम् । ३ त्रयाणामपि । नैगमनयः परीषदो बावजुसूत्रात् ॥ १॥
दीप अनुक्रम [८८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~261