________________
आगम
(४३)
प्रत
सूत्रांक
||३९||
दीप
अनुक्रम
[ce]
उत्तराध्य.
बृहद्वृत्तिः
॥ १२५॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३९||
अध्ययनं [२],
निर्युक्ति: [११८]
मथुरायामिन्द्रदत्तः पुरोहितः साधुसेवकः श्रेष्टी प्रासादविद्या पातनं पादच्छेदश्वेन्द्रकीले चस्य भिन्नक्रमत्वादिति गाथासंस्कारः ॥ ११९ ॥ एतदर्थश्च सम्प्रदायादवसेयः, स चायम्
चिरकालपट्टियाए महुराए इंददतेणं पुरोहिएणं पासायगएणं हेहेणं साधुस्स व चंतस्स पाओ ओलंबितो सीसे कतोत्तिकाउं, सो य सावएण सिट्टिणा दिट्ठो, तस्सामरिसो जाओ, दिहं भो ! एएण पावेणं साहुस्स उवरिं पादो | कतोत्ति, तेण पइण्णा कया-अवस्स मए एयस्स पादो छिंदेयचो, तस्स छिद्राणि मग्गर, अलभमानो अन्नया आयरिआण सगासे गंतूण वंदिता परिकहेइ, तेहिं भण्णइ का पुच्छा १, अहियासेयचो सकारपुरकारपरीसहो, तेण | भणियं-मए पइण्णा कएलिया, आयरिएहिं भण्णइ एयस्स पुरोहियस्स किं घरे बइ ?, तेण भण्णइ एयस्स | पुरोहियस्स पासाओ कपलतो, तस्स पवेसणे रण्णो भत्तं करेहित्ति, तेहिं भण्णइ - जाहे राया पविसह तं पासायं
१ चिरकालप्रतिष्ठितायां मथुरायामिन्द्रदत्तेन पुरोहितेन प्रासादगतेन अधस्तात् साधोर्गच्छतः (उपरि) पादोऽवलम्बितः, शीर्षे कृत इतिकृत्वा स च आवकेण श्रेष्ठिना दृष्टः, तस्यामयों जातः दृष्टं भो! एतेन पापेन साधोरुपरि पादः कृत इति, तेन प्रतिज्ञा कृता अवश्यं मया एतस्य पादश्छेत्तव्यः, तस्य छिद्राणि मार्गयति, अलभमानोऽन्यदा आचार्याणां सकाशे गत्वा वन्दित्वा परिकथयति, तैर्भण्यते का पृच्छा १, अभ्यासितव्यः सत्कारपुरस्कारपरीषहः, तेन भणितं मया प्रतिज्ञा कृता, आचार्यैर्मण्यते एतस्य पुरोहितस्य किं गृहे वर्त्तते १ तेन भण्यतेएतेन पुरोहितेन प्रासादः कारितः, तस्य प्रवेशने राज्ञो भक्तं करिष्यतीति, तैर्भण्यते यदा राजा प्रविशति तं प्रासादं
Education intimational
For Purs at Use Only
परीपहाध्ययनम्
२
~260~
॥ १२५ ॥
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः अत्र सूत्रान्ते यत् “||११९|| मुद्रितं तत् मुद्रणदोष:, अत्र ||११८ || एव वर्तते