________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], ____मूलं [१] / गाथा ||३५|| नियुक्ति: [११६]
प्रत सूत्रांक
||३५||
उत्तराध्य. सावत्थीए नयरीए जियसत्तू रपणो पुत्तो भद्दो नाम, सो निविष्णकामभोगो तहारूवाणं थेराणमंतिते पबतितो,
परीपहाकालेण य एगलविहारपडिमं पडिवण्णो, सो विहरतो वेरजे चारिउत्तिकाऊण गहिओ, सो य पंतायेऊण खारेण
ध्ययनम् बृहद्वृत्तिःट तच्छिओ, सो दम्भेहि बेढिऊण मुको, सो दम्भेहिं लोहियसंमीलिएहिं दुक्खाविजंतो सम्म सहइ ॥ एवं शेषसाधु-12 ॥१२॥
भिरपि सम्यक् सोढग्यः तृणस्पर्शपरीपहः ॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पकोत् खेदतो I विशेषेण जलसम्भव इत्यनन्तरं तत्परीषहमाहकिलिन्नगाए पंकेणे, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (सूत्रम्)
व्याख्या-क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः क्लिएगात्रो वा, मेधावी-बाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोकतो होइ आयारो, जढो हवाइ संज-| ४ मो॥१॥' इत्यागममनुस्मरन्न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो बेत्याह-पकेन' ।१ श्रावस्त्यां नगर्या जितशत्रो राज्ञः पुत्रो भद्रो नाम, स निर्विण्णकामभोगः तथारूपाणां स्थविराणामन्तिके प्रत्रजितः, कालेन चैकाकि-
11 [विहारप्रतिमा पतिपन्नः, स विहरन वैराग्य चारिक इतिकृत्वा गृहीतः स च पीडयित्वा (पियित्वा) तक्षितः (सिक्तः) क्षारण, स दवेष्टयित्वासा मुक्तः, सदमैं रुधिरसंमिलितैर्दुःश्यमानः सम्यक् सहते । २ ब्याधिमान् वाऽरोगो वा सानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्तो | भवति संयमः ॥ २॥
-2C
दीप अनुक्रम [८४]
%
%%
940
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~254