________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], ____मूलं [-], नियुक्ति: [८]
**
उत्तराध्य. व्याख्या-यथा दीपाहीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते, अध्ययन बृहद्धृत्तिः
द तथा किमित्याह-दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन खयं प्रकाशन्ते 'परं च' शिष्यं 'दीप-||
यन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोकं, भावा॥७॥ क्षीणस्य प्रस्तुतत्वात्तखैव चाक्षयत्वसम्भवादिति गाथार्थः ॥८॥ नामाऽऽयादयस्त्रयः सुज्ञाना इति भावायं व्याचष्टे
*
*
_
4%
भावे पसरथमियरो नाणाई कोहमाइओ कमसो। आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥९॥
व्याख्या-भाये' विचार्य इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन 'इतरः' अप्रशस्तो भवनिवन्धनत्वेन, प्रक्रमाहै दायः, किंरूपः पुनरयं द्विविधोऽपीत्याह-'ज्ञानादिः' आदिशब्दाद्दर्शनादिपरिग्रहः, 'कोहमाइओ'त्ति मकारस्था
लाक्षणिकत्वात् क्रोधादिका, आदिशब्दान्मानादिपरिग्रहः, 'कमसो'ति आर्षत्वात् क्रमतः, किमुक्तं भवति -प्रशस्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्च आयत्वमायविषयत्वाद्विषयविषयिणोरभेदोपचारेण
आयते तमित्याय इति कर्मसाधनत्वेन वा, ज्ञानादिप्रशस्तभावायहेतुत्वाचाध्ययनमपि भावायः । 'तत्त्वभेदपर्यायेकाख्ये'ति पर्यायकथनमपि व्याख्यानमिति पर्यायानाह-आय इत्यागम इति च लाभ इति च भवन्त्येका
**
X
॥
७॥
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
-~-25