________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||२६|| नियुक्ति: [११०]
प्रत सूत्रांक ||२६||
भिक्खं हिंडतो सयणमारगोत्ति लोएणं अकोसिजइ णाणापगारेहिं अकोसेहिं, सो सम्म सहइ, सइंतस्स केवललोणाणं समुप्पणं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोढव्यः ॥ कश्चिदाक्रोशमात्रेणातुप्यन्नधमाधमो वधमपि ४ विदध्यादिति बधपरीपहमाह
हओण संजले भिक्खू, मणंपिणो पउस्सए।तितिक्खं परमंणच्चा, भिक्खुधम्ममि चिंतए॥२६॥(सूत्रम्) KI व्याख्या-हतः' यष्ट्यादिभिः ताडितो 'न सवलेत कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदा
नादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत्, भिक्षुः 'मनः' चित्तं तदपि न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत, किन्तु 'तितिक्षा क्षमा-धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं की धर्मम् ॥१॥ इत्यादिवचनतः 'परमां धर्मसाधनं प्रति प्रकर्षवती 'ज्ञात्वा' अवगम्य 'भिक्षुधर्मे' यतिधर्म, यद्वा भिक्षुधर्म क्षान्त्यादिकं वस्तुखरूपं वा चिन्तयेत् , यथा-क्षमामूल एव मुनिधर्मः, अयं चास्मन्निमित्तं कर्मोपचिनोति, अस्मदोष एवायम् , अतो नेम प्रति कोप उचित इति सूत्रार्थः ॥२६ ।। अमुमेव प्रकारान्तरेणाहसमणं संजयं दंतं, हपिणज्जा कोऽवि कत्थवि।नस्थि जीवस्स नासत्ति,ण तं पेहे असाहवं ॥२७॥(सूत्रम्)/X
दीप अनुक्रम [७५]
१ मिक्षा हिण्डमान: स्वजनमारक इति लोकेनाकोश्यते नानाप्रकारैराकोशैः स सम्यक् सहते, सहमानस्य केवलज्ञानं समुत्पन्नम् ।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~237