________________
आगम
(४३)
प्रत
सूत्रांक
||२५||
दीप अनुक्रम [७४]
उत्तराध्य.
बृहद्वृत्तिः
॥ ११३ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [११०]
अध्ययनं [२],
मूलं [१] / गाथा ||२५||
मालागारस्स सरीरमणुपविट्टो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिष्पन्नं मोग्गरं गहाय अण्णाइट्ठो समाणो ते छप्पि इत्थिसत्तमे पुरिसे घायति, एवं दिने दिने छ इत्थिसत्तमे पुरिसे घाएमाणे विहरह, जणवतोऽवि रायगिहातो णगरातो ण ताव णिग्गच्छइ जाव सत्त घातियाई । तेणं कालेणं तेणं समर्पणं भगवं महावीरे समोसरिए, जाव सुदंसणो सेट्ठी बंदतो णीह, अजुणपण दिट्ठो, सागारपडिमं ठिओ, न तरह अकमिउं, परिपेरतेहि भमित्ता परिसंतो, अज्जुणतो सुदंसणं अणमिसाए दिट्ठीए अवलोएद, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुणतो, उडिओ य तं पुच्छर-कहिं गच्छसि ?, भणइ-सामिं बंदिउं, सोऽवि गतो, धम्मं सोचा पचतितो । रायगिहे
१ मालाकारस्य शरीरमनुप्रविष्टः, त्रटनटदितिवन्धान् हिरवा लोहमयं सहस्रपलनिष्पन्नं मुद्ररं गृहीत्वा अन्याविष्टः ( परायत्तः ) सन् तान् पढपि स्त्रीसप्तमान् पुरुषान् घातयति, एवं दिने दिने पट् स्त्रीसप्तमान् पुरुषान् घातयन् विचरति, जनपदोऽपि राजगृहात् नगरान्न तावन्निर्गच्छति यावत्सप्त घातितानि । तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः यावत् सुदर्शनः श्रेष्ठी बन्दको निरेति, अर्जुनेन दृष्टः, साकारप्रतिमां स्थितः, न शक्नोत्याक्रमितुं परिपर्यन्तेषु भ्रान्त्वा परिश्रान्तः, अर्जुनः सुदर्शनमनिमेषया दृष्ट्या अवलो कयति, यक्षोऽपि मुङ्गरं गृहीत्वा प्रतिगतः पतितोऽर्जुनः, उत्थितश्च तं पृच्छति क गच्छसि १, भगति स्वामिनं वन्दितुं सोऽपि गतः, धर्म श्रुत्वा प्रब्रजितः, राजगृहे
Education intimational
Forest Use Only
परीपहाध्ययनम्
२
~236~
॥११३॥
www.ncbrary.org
v पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः