________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१७|| नियुक्ति: [१००-१०५]
प्रत सूत्रांक ||१७||
भणई-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अणुसडिं, गतो, पुणो आलोएत्ता विहरह। आयरिएणं भणिओ-एवं दुकरदुकरकारओ थूलभद्दो पुर्षि खरिका (दुअक्सरिया) इच्छद, इदाणी सही जाया, अदिठ्ठ-M दोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरंति। सा गणिका रहियस्स रण्णा दिण्णा, तं अक्खाणं जहा णमोकारे।
जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासियचो, ण उ जहा तेण णो अहियासितोत्ति । अयं चैकत्र । ६ वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीपहः सोढव्य इति तमाह
एग एव चरे लाढे, अभिभूय परीसहे। गामे वा नगरे वावि, णिगमे वा रायहाणीए ॥ १८ ॥(सूत्रम्) | व्याख्या-'एक एवं' ति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, सहायवैकल्यतो बैकस्तथाविधगीतार्थो, यथोक्तम्-"ण यो लभिजा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एकोऽवि पावाई विवजयंतो, विहरेज कामे असज्जमाणो ॥१॥" 'लाढे' ति लाढयति प्रासुकैपणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति
१ भणतित्वमप्येतादृश एव भविष्यसि, उपशाम्यति लब्धबुद्धिः, इच्छागि अनुशास्ति, गतः, पुनरालोच्य विहरति । आचार्येण भणित:एवं दुष्करदुष्करकारकः स्थूलभद्रः पूर्व ब्यक्षरिका इच्छति, इदानीं भारी जाता, अदृष्टदोषा त्वया प्रार्थितेति उपालब्धः, एवमेव विहरन्ति । सा
गणिका रथिकाय राज्ञा दत्ता, तदास्थानक यथा नमस्कारे (आवश्यकवृत्तौ)। यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः, न तु यथा है तेन नाध्यासित इति।२ न चापि लभेत निपुर्ण सहाय, गुणाधिकं वा गुणत: समं वा । एकोऽपि पापानि विवर्जयन्, विहरेत् कामेषु असजन १
दीप अनुक्रम [६६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~223