________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१७||
नियुक्ति: [१००-१०५]
प्रत सूत्रांक
||१७||
उत्तराध्य. 18| सीहगुहाखमणो भणति-पणियाघरं वचामित्ति अभिग्गहं गिण्हइ, आयरिया उवउत्ता, वारिओ, अप्पडि-2 परीषहा
सुणंतो गतो, वसही मग्गिया, दिण्णा, सा सम्भावेण ओरालियसरीरा विभूसिया अविभूसिया वा, सुणति धम्म, ध्ययनम् बृहद्वृत्तिः
सो तीसे सरीरे अज्झोववन्नो, ओभासइ, सा ण इच्छति, भणति-जति नबरि किंचि देसि, किं देमि, सयसहस्सं, ॥१०६॥ सो मम्गिउमारद्धो, वालविसये सावतो, जो तहिं जाइ तस्स सयसहस्समुलं कंबलं देह, तहिं गतो, तेण दिणं
| सहरायाणएणत्ति, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासति-सयसहस्संति, चोरसेणावई जाणइ, नवरि संजय पेच्छइ, बोलीणो, पुणो वासति-सयसहस्सं गतं, तेण सेणावइणा गंतूण पलोइओ, सम्भावं पुच्छिओ भणतिअस्थि कंवलो, गणिकाए णेमि, मुको गतो, तीसे दिण्णो, ताए चंदणिकाए छूढो, सो भणइ-मा विणासेहि, सा1
१ सिंहगुहाक्षपणो भणति-गणिकागृहं व्रजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः, वारितः, अप्रतिशृण्वन् गतः, वसतिर्मागिता, दत्ता, सा सद्भावनोदारशरीरा विभूषिता अविभूपिता वा, शृणोति धर्म, स तस्याः शरीरेऽभ्युपपन्नः, अवभासयति (याचते), सा नेच्छति, भणति-यदि नवरं किञ्चिददासि, किं ददामि ?, शतसहनं, स मार्गयितुमारब्धः, नेपाल विषये श्रावकः यतत्र याति तस्मै शतसहस्रमूल्य कम्बलं ददाति, तत्र गतः, तेन दत्तं श्राद्धेन राज्ञेति, एकत्र चौरैः पन्था बद्धः, शकुनो वासयति-शतसहसमिति, चौरसेनापतिर्जानाति, नवरं
संयतं प्रेक्षते, वलित:, पुनर्वासयति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, सद्भावः पृष्टो भणति-अस्ति कम्बलः, गणिकायै है नयामि, मुक्तो गतः, तस्यै दत्तः, तथा धन्दनिकायां (व!गृहे) निक्षिप्तः, स भणति-मा विनिनेशः, सा
दीप अनुक्रम [६६]
॥१०६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~222