________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१७||
नियुक्ति : [१००-१०५]
प्रत सूत्रांक
60KE
||१७||
उत्तराध्य. असोगवणियाए चिंतेहि,सो तत्थ अतिगतो चिंतेति-केरिसंभोगकजं वखित्ताणं?,पुणरविणरगं जातियब होहित्ति,परीषहा
है एए णाम परिणामदुस्सहा भोगत्ति पंचमुष्ट्रिय लोयं काऊण पाऊयं कंबलरयणं छिंदिचा रओहरणं काउंरण्णो मूलं गतो, ध्ययनम् बृहद्वृत्तिः
एयं चिंतियं, राया भणइ-सुचिंतियं, विणिग्गतो, राया चिंतेइ-पिच्छामि किं कवडत्तण गणियाघरं पविस्सइ ण ॥१०५॥ यत्ति? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जणो ओसरइ, मुहाणि य ठएइ, सो मज्झेण गतो, राया भणइ
|णिविणकामभोगो भगवंति सिरिओ ठावितो। सो संभूयमविजयस्स मूले पवतितो, थूलभद्दसामीवि संभूयविजयाणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्तं आगया, तिण्णि अणगारा अभिग्गहे गिण्हंति-एको सीहगु
१ अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयतिकीदृशं भोगकार्य व्याक्षिप्तान, पुनरपि नरके यातव्य भविष्यतीति, एते नाम परिणामदुस्सहा भोगा इति पञ्चमौष्टिकं लोचं कृत्वा प्रावृतं कम्बलरत्नं छित्त्वा रजोहरणं कृत्वा राज्ञो मूलं गतः, एतचिन्तितं, राजा भणतिसुचिन्तितं, विनिर्गतः, राजा चिन्तयति-पश्यामि किं कपटेन गणिकागृहं प्रविशति न घेति ?, प्रासादतलगतः प्रेक्षते, नवरं-- मृतककलेवरात् जनोऽपसरति, मुखानि च स्थगयति, स मध्येन गतः, राजा भणति-निविणकामभोगो भगवानिति श्रीयकः स्थापितः । स
१०५॥ |संभूतविजयस्य मूले प्रबजितः, स्थूलभद्रस्वाम्यपि संभूतविजयानां मूले घोराकारं तपः करोति, विहरन्तः पाटलीपुत्रमागताः, त्रयोऽनगारा अभिग्रहान गृहन्ति-एक: सिंहगुहायां,
दीप अनुक्रम [६६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~220