________________
आगम
(४३)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम
[ ६५ ]
उत्तराध्य.
वृहद्वृत्तिः
॥१०३॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१६||
अध्ययनं [२],
निर्युक्ति: [९८-९९]
यं से रती जाया, पुवं अरती आसि, पच्छा रती जाया || उत्पन्नसंयमारतेश्व स्त्रीभिरुपनिमयमाणस्य तदभिलाप प्रादुःष्यादतस्तत्परीषहमाह
संगो एस मणुस्साणं, जाओ लोगंसि इत्थिओ । जस्स एया परिण्णाया, सुकडें तस्स सामपणं १६ (सूत्रम्) व्याख्या - सजन्ति - आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः 'एषः' अनन्तरं वक्ष्यमाणो 'मनुष्याणां' पुरुषाणां, तमेवाह - 'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्यो वा, 'लोगंसि'त्ति लोके | तिर्यग्लोकादी 'खियो' नार्यश्च, एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति, अतः किमित्याह - 'यस' इति यतेः 'एताः' स्त्रियः परीति- सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः – “विभूसा इत्थिसंसग्गी, पणीयं रसभोवणं । णरस्सऽत्तगबेसिस्स, बिसं तालउड जहा ॥१॥" प्रत्याख्यानपरिज्ञया च तत एव च प्रत्याख्याताः, 'सुकर्ड' ति सुकृतं सुष्वनुष्टितं, पाठान्तरतः - 'सुकरं' वा सुखेनैवानुष्टातुं शक्यं 'तस्स' त्ति सुव्यत्ययात्तेन 'सामण्णं'ति श्रामण्यं व्रतं, किमुक्तं भवति ? - १ तस्य रतिर्जाता, पूर्वमरतिरासीत्, पश्चाद्रतिजीता । २ विभूषा स्त्रीसंसर्गः प्रणीवरसभोजनम् । नरस्यात्मगवेषिणो विषं तालपुटं यथा ।। १ ।।
Education intemational
For Patenty
परीषहाध्ययनम्
२
~216~
॥१०३॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः