________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१४||
नियुक्ति: [९४-९७]
प्रत सूत्रांक ||१४||
गामाणुगामं रीयंतं, अणगारमकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥१४॥ (सूत्रम्) व्याख्या-प्रसते बुद्धादीन् गुणान् इति ग्रामः स च जिगमिषितः अनुग्रामश्च-तन्मार्गानुकूलः अननुकूलगमने । प्रयोजनाभावाद् प्रामानुग्रामं, यद्वा ग्रामश्च महान् अणुग्रामश्च स एव लघुामाणुग्रामम् , अथवा-ग्राममिति रूढिशब्दत्वादेकस्मादामादन्यो ग्रामः ततोऽपि चान्यो ग्रामानुग्राममुच्यते, नगरोपलक्षणमेतत् , ततो नगरादींश्च, किमि-ल त्याह-रीयंत ति तिब्यत्ययाद्रीयमाणं-विहरन्तम् 'अनगारम्' उक्तस्वरूपम् 'अकिञ्चनं' नास्य किञ्चन प्रतिबन्धा
स्पदं धनकनकावस्तीत्यकिञ्चनो-निष्परिग्रहः, तथाभूतम् 'अरतिः' उक्तरूपा 'अनुप्रपिशेत्' मनसि लब्धास्पदा द् भवेत् , 'त'मित्यरतिस्वरूपं तितिक्षेत' सहेत परीषह मिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमेवाह--
अरई पिटुओ किच्चा,विरओ आयरक्खिए। धम्मारामे निरारंभे,उवसंते मुणी चरे ॥१५॥ (सूत्रम्) व्याख्या-'अरति' संयमविषयां मोहनीयकर्मप्रकृतिरूपां पृष्ठतः कृत्वा कोऽर्थः १-धर्मविघ्नहेतुरियमितिमत्या तिरस्कृत्य, किमित्याह-'विरतः' हिंसादिभ्य उपरतः, आत्मा रक्षितः दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, 18 आहिताम्यादिषु दर्शनात् क्तान्तस्य परनिपातः, आयो वा-जानादिलामो रक्षितोऽनेनेत्यायरक्षितः, धर्म-श्रुतध-3]
दौ आङित्यभिव्याप्त्या रमते-रतिमान् भवतीति धर्मारामः, वद्वा-धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया
दीप अनुक्रम [६३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~207~