________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१३|| नियुक्ति: [९४-९७]
*
*
उत्तराध्य. बृहद्वृत्तिः ॥९८॥
*
प्रत सूत्रांक ||१३||
%
%
यदि तरसि अहियासिउँ वहाहि,अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कओ, जाहे सो उक्खित्तो परीषडासाहू मग्गओ वचइ, पच्छओ संजईओ ठिआतो, ताहे खुड्डगा भणिआ-एताहे कडिपट्टयं मुयह, ताहे सो मुत्तुमारद्धो, ध्ययनम् ताहे अन्नेहिं भणिओ-मा मोचिहि,तत्थ से अन्नेण कडिपट्टओ पुरओ काऊण दोरेण बद्धो,ताहे सो लजिओ तं वहइ, मग्गओ मम पिच्छंति सुण्हाओ अ, एवं तेणवि उपसग्गो उडिओत्तिकाऊण चूर्ट, पच्छा आगतो तहेब, ताहे आयरिया भणति-किं अज खंता! इमं, ताहे सो भणइ-सोएस अब्ज पुत्त ! उवसग्गो उवडिओ, आणेह साडयं, ताहे भणइ |-किं व साडएणंति ?, जं दट्ठवं तं दिटुं, चोलपट्टओ चेव मे भवउ, एवं ता सो चोलपटुंपि गिहाविओ। तेण पुर्व अचेलपरीसहो नाहियासितो पच्छाऽहियासिओत्ति ॥ अचेलस्य चाप्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येतातस्तत्परीपहमाह
१ यदि शतोष्यधिसोढुं वह, अथ नाघिसहसे तदाऽस्माकं न सुन्दरं भवति, एवं स स्थिरः कृतः, यदा स उरिक्षप्तः साधुर्मार्गतः प्रजाति, पश्चात् संवत्यः स्थिताः,तवा क्षुलका भणिताः-अधुना कटीपट्टकं मुञ्चत, तदा स मोक्तुमारब्धः, तदाऽन्यैर्भणित:-मा मुचः, तत्र तस्यान्येन कटी-1 पट्टकः पुरतः कृत्वा दवरकेण बद्धः तदा स लत्रिततं वहति, पृष्ठतो मम पश्यन्ति स्नुषाश्च,एवं वेनापि उपसर्ग उस्थित इतिकत्वा व्यूह, पश्चादाग-14॥१८॥ तस्तथैव, तदाऽऽचार्या भणन्ति-किमद्य पितरिदम् , तदा स भणति-स एषोऽद्य पुत्र ! उपसर्ग उत्थितः, आनयत शाटक, तदा भणति-कि का शाटकेनेति, यइष्टव्यं तदृष्ट,चोलपट्टक एव में भवतु,एवं तावत्स चोलपट्टकमपि माहितः। तेन पूर्वमचेलपरीषहो नाध्यासितः, पश्चाध्यासितः ।।
*
दीप अनुक्रम [६२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~206~