________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१३|| नियुक्ति: [९४-९७]
प्रत
सूत्रांक
||१३||
उत्तराध्य.
याण सत्ताणं ॥१॥ तह निसि चाउकालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्तं | परीपहा
तु ॥२॥" इत्यतः स्थितमेतत्-चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानकान्तिकत्वे तूक्तानुसारतः ध्ययनम् बृहद्वृत्तिः " परिहत्तेव्ये । ततश्च 'निग्रन्थानामगलज्ञानयुतैस्तीर्थकृद्विरुक्तानि। सम्यगनतानि यस्मान्नग्रन्थ्यमतः प्रशंसन्ति ॥१॥
रागाद्यपचयहेतुं नैर्ग्रन्ध्यं खप्रवृत्तितस्तेषाम् । तदृद्धिरतोऽवश्यं वखादिपरिग्रहयुतानाम् ॥२॥' इत्यादि दुर्मतिपरिस्प-18 टन्दितमपकर्णनीयम् ॥ सम्प्रति 'महलेत्तिद्वारं, तत्र च 'एयं धम्महियं न.' त्यादिसूत्रसचितं दृष्टान्तमाह
वीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहइ सयं गुलियाणं पज्जोएण णी(णाणि)ओजेणिं॥९॥ दहण चेडिमरणं पभावई पवइत्तु कालगया । पुक्खरकरणं गहणं दसउरपजोयमुयणं च ॥ ९५॥ माया य रुदसोमा पिया य नामेण सोमदेवत्ति ।भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया ॥९६|| सिंहगिरि भद्दगुत्ते वयरक्खमणा पढित्तु पुवगयं । पवाविओ य भाया रक्खियखमणेहि जनओ य॥१७॥ | व्याख्या-वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोजयिनी, दृष्ट्वा | चेटीमरणं प्रभावती प्राज्य कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाना
दीप अनुक्रम [६२]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~202