________________
आगम
(४३)
प्रत
सूत्रांक
|१०||
दीप
अनुक्रम [ ५९ ]
उत्तराध्य.
वृहद्वृत्तिः
॥ ९१ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१०|| निर्युक्तिः [९२...]
अध्ययनं [२],
विसर्जनीयस्येति रेफात् ततः सम एव तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव यद्वा समन्तादरयः - शत्रवो यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः किमित्याह-- 'जागो संगामसीसे वे 'ति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव-हस्तीव संग्रामस्य शिर इव शिरः- प्रकर्षावस्था संग्रामशिरस्तस्मिन् 'शूरः' पराक्रमवान्, यद्वा शूरो-योधः, ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूरवद्वाऽभिहन्यात् कोऽर्थः ? - अभिभवेत् 'परं' शत्रुम्, अयमभिप्रायः - यथा शूरः करी यद्वा यथा वा योधः शरस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रून् जयति एवमयमपि दंशादिभिरभिद्र्यमानोऽपि भावशत्रुं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाह-
ण संतसेण वारिजा, मणंपिणो पउस्सए । उवेहे नो हणे पाणे, भुंजंते मंससोणिए ॥११॥ (सूत्रम्)
व्याख्या- 'न संत्रसेत्' नोद्विजेत्, दंशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, अज्ञानीति शेषः, 'न निवारयेत्' न निषेधयेत् प्रक्रमाद्देशादीनेव तुदतो, मा भूदन्तराय इति, मनः- चित्तं तदपि, आस्तां वचनादि, 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात्, किन्तु 'उवेहे 'त्ति उपेक्षेत- औदासीन्येन पश्येद्, अत एव न हन्यात् 'प्राणान् प्राणिनी 'भुआनान्' आहारयतो मांसशोणितम्, जयमिहाशयः - अत्यन्तबाधकेष्वपि दंशका
Education intimational
For Fans at Use Only
परीषहाध्ययनम्
२
~ 192 ~
॥ ९१ ॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः