________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||९||
नियुक्ति: [१२]
प्रत
सूत्रांक
||९||
अरहन्नयं विलवंती जं जहिं पासइ 'तं तहिं सवं भणति-अत्थि ते कोइ अरहन्नओ दिहो ?, एवं विलवमाणी भमइ, जाव अन्नया तेण पुत्तेण ओलोयणगएण दिठ्ठा, पचभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ-पुत्त । पचयाहि, मा दुग्गइं जाहिसि, सो भणइ-न तरामि कार्ड संजमं. जदि पर।
अणसणं करेमि, एवं करेहि, मा य असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए। सपाओवगमणं करेइ, मुटुत्तेण सुकुमालसरीरो उण्हेण चिलाओ, पुर्वि तेण नाहियासिओ पच्छा तेणऽहियासितो। एवं ४ अहियासियचं ॥ उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दंशमशकसम्भव इति तत्परीषहमाह
पुट्ठो य दंसमसएहिं, समरे व महामुणी। नागो संगामसीसे व, सूरे अभिभवे परं॥१०॥(सूत्रम्) व्याख्या-'स्पृष्टः' अभिद्रुतः 'चः' पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'समरे वत्ति 'एदोदुरलोपा
१ तं तत्र सर्व भणति-अस्ति स कोऽपि (येन) अन्नको दृष्टः, एवं विलपन्ती भ्राम्यति, यावदन्यदा तेन पुत्रेण अवलोकनगतेन दृष्टा, प्रत्यभिज्ञाता, तथैवोत्तीर्य पादयोः पतितः, तं प्रेक्ष्य तथैव स्वस्थचित्ता जाता, तदा भण्यते-पुत्र ! प्रब्रज, मा दुर्गतिं यासीः, सभणति-न शक्रोमि || कर्तुं संयम, यदि परमनशनं करोमि, एवं कुरु, मा चासंयतो भूः, मा संसारं भ्रमीः, पञ्चास्स तथैव तप्तायां शिलायां पादपोपगमनं करोति, मुहूर्तेन सुकुमालशरीर उष्णेन विलीनः, पूर्व तेन माध्यासितः पश्चात्तेनाध्यासितः । एवमध्यासितव्यम् ।
दीप अनुक्रम [५८]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~191~