________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४८...|| नियुक्ति: [८६]
प्रत
सत्रांक
(१)
उत्तराध्य-रपणात
राएण विजा मन्ता य सिझंति" अथवा-आउसंतेणं'ति भगवद्विशेषणम् , आयुष्मता भगवता, चीरजीविनेत्यर्थो, परीषहा
मङ्गलवचनमेतत् , यद्वा-'आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादि- ध्ययनम् बृहद्वृत्तिः दर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, meanभवं तीर्थनिकारतः ॥१॥" एवं हि अनुन्मूलितनिःशेपरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात् , निःशेषोन्मूलने|
हि रागादीनां कुतः पुनरिहागमनसम्भव इति। यदिवा-'आवसंतेणं'ति मयेत्यस्य विशेषणं, तत आङिति-मुरुदर्शितमदिया बसता, अनेन तत्त्वतो गुरुमर्यादायतित्वरूपत्वाद्गुरुकुलबासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च-"णाणस्स होइ भागी थिरयरतो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥"अथवा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि गुरुविधामणादिविनयकृत्यं न मोक्तव्यम् , उक्तं हि-"जहांहिअग्गी जलणं नमसे, णाणादुईमंतपयाहिसितं । एवाय-IM रियं उबचिठ्ठएज्जा, अणतणाणोयगतोऽपि संतो॥१॥"त्ति, यहा-'आउसंतेणं'ति प्राकृतत्वेन तिब्यत्ययादाजुपमाणेन-श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनयोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न
१ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥१॥ २ यथाऽऽहिताग्निज्वलनं ४ नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १॥
दीप
अनुक्रम [४९]
*
॥८
॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~170