________________
आगम (४३)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [४९]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४८...|| निर्युक्ति: [८६]
अध्ययनं [२],
व्याख्या - श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया 'आयुष्मन्निति शिष्यामन्त्रणं, कः कमेवमाह ?, सुधर्मस्वामी जम्बूखामिनं, किं तत् श्रुतमित्याह- 'तेने 'ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन, 'एव' मित्यमुना वक्ष्यमाणन्यायेन 'आख्यातं ' सकलजन्तु भाषाभिव्यात्या कथितम् उक्तं च- "देवा देवीं नूरा नारी, शबराश्चापि शाबरीम्। तिर्यञ्चोऽपि हि तैरश्रीं, मेनिरे भगवद्विरम् ॥ १ ॥” किमत आह- 'इहे'ति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा तत इहैव-जिनप्रवचन एव द्वाविंशतिः परीषदाः, सन्तीति गम्यते, अत्र च श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् उक्तं च- "किं एत्तो पावयरं सम्मं अणहिगयधम्मसम्भावो । अन्नं कुदेसणाए कट्टतरायमि पाडेह ॥ १ ॥ त्ति, 'मयेत्यनेनार्थतोऽनन्तरागमत्वमाह, 'भगवते' त्यनेन च वक्तुः केवलज्ञानादिगुणवत्त्वसूचकेन प्रकृतवचसः प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वक्तृप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं यदुक्तम्- "पुरुषप्रामाण्यमेव शब्दे दर्पणसङ्कान्तं मुखमिवोपचारादभिधीयते" 'तेने 'ति च गुणवत्त्वप्रसिध्ध्यभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्श्रयमाहू, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिद्येतेति, समुदायेन तु आत्मोद्धत्यपरिहारेण गुरुगुण| प्रभावनापरैरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्- "आयरियभत्ति१ किमेतस्मात्पापकरे ? सम्यगनधिगतधर्मसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥ १ ॥ २ आचार्यभक्तिरागेण विद्या मचान सिध्यन्ति
Education intimatio
For at Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 169~