________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||४८||
नियुक्ति: [६४...]
प्रत
अतः स्थितमेतत्-जानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येक मिति तत्त्वं, तथा च पूज्या:-"णाणाहीणं सर्व तणाणणओ भणति किं च किरियाए । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥"
कचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, कचिच्चार्थापत्त्या कचिदपि समारोपविधिना। कचिचाध्याहारात् कचिदविकलप्रक्रमवलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽसायवशतः ॥ १॥
इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयभुतागय प्रथममध्ययनं समाप्त ॥
सूत्रांक
||४८||
प्रथममध्ययनं समाप्तम् ॥
दीप अनुक्रम [४८]
१ज्ञानाधीनं सर्वमाननयो भणति किं च क्रियया ।। क्रियायाश्चरणनयः तदुभयमन सम्यक्त्वम् ॥४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अत्र अध्ययनं - १ परिसमाप्तं
~152