________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||४८|| नियुक्ति: [६४...]
अध्ययनम्
%
प्रत सूत्रांक
||४८||
%
उत्तराध्या चरणहीणो ॥२॥" न च मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि-'यद् यत्समन-
ॐन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामयनन्तरजन्मा तत्कारणोऽहरः, तथा च क्रियानन्तरभाविनी मुक्तिरिति बृहद्वृत्तिः
कायो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः-पदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं ॥७॥मयमाथि
मुक्त्यवाप्तिस्तदा ज्ञानमस्ति या न वेति ?, नास्ति चेच्छलेश्यवस्थाऽपि कथम् , न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावस्खभाषावभासि केवलज्ञानम् , एवं च सति कथमुभयाविनाभाषित्वेऽपि नोभवफलत्वं मुक्तेः, उक्तं च-"सहचारित्तेऽवि कह कारणमेगं न उण एगं" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति !, न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, यथा प्रत्येकमसत् समुदिताखपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम्-'पत्तेयेमभावाओ निवाणं समुदियासुविण जुत्तं । णाणकिरियासु बुलु सिकयासमुदाय तिलं व ॥१॥', उच्यते, स्यादेवं यदि सर्वथा प्रत्येक तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोषः, आह च-“वीसुंण सबहु चिय सिकयातिलं व साहणाभावो । देसोषकारिया जा सा समवायमि संपुण्णा ॥१॥"|
१ सहचारित्वेऽपि कथं कारणमेकं न पुनरेकम् । २ प्रत्येकमभावात् निर्वाणं समुदितयोरपि न युक्तम् । शानक्रिययोर्वक्तुं सिकतासमुदाये तैलमिव ।। १॥ ३ विष्वग् न सर्वथैव सिकतातैलवत्साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥१॥
%%%
दीप अनुक्रम [४८]
%
॥७०॥
+-5-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~151