________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||४८|| नियुक्ति: [६४...]
प्रत सूत्रांक
उत्तराध्य.
ते, अस्यायमाशयः-बहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि-तृत्त्यर्थी जलादिकमवलोकयन्नपि अध्ययनम्
न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, 4 बृत्तिः तथा च तद्विचारप्रवृत्तैरुक्तम्-"न ह्याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यत" इति, आगमोऽप्ये॥१९॥
5 वमेवावस्थितः, यतस्तत्रापि क्रियाविकलं विफलमेव ज्ञानम. उक्तं हि-"जहाँ खरो चंदणभारवाही, भारस्स भागी
न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥१॥" यदि च ज्ञानमेव मुक्तिसाधनं ज्ञानाविनाभाव्यनुत्तरदर्शनसम्पत्समन्वितानां दशाहसिंहादीनामपि स्यात्, अथ चाधोगतिगामिन एवैते धूयन्ते, यतल आह-"दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स य सचइस्स । अणुत्तरा दसणसंपया तया, विणा चरिणहरं गई
गया ॥ १॥" किञ्च-यदि ज्ञानमेव मुक्तिकारणमिप्यते, तदा यदुच्यते-विहरति मुहूर्तकालं, देशोनां पूर्वकोटिं च' दाइत्येतदपि विरुध्येत, ज्ञानेपु निखिलवस्तुविस्तरपरिच्छेदकरूपता विभ्रत् केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव ||
मुक्त्यवाप्ती कथं विहरणसम्भवः ?, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवासी सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्य| वाप्तिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामग्र्य
१ यथा खरश्चन्दनभारवाही भारस्य भागी नैव चन्दनस्य । एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी नैव सद्गतेः॥१॥२ दशाई-18 | सिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकिनः । अनुत्तरा दर्शनसंपद् तदा विना चारित्रेणाधमां गतिं गताः ।। १॥
SACROSOCALSCRE
KBARABANS
||४८||
दीप अनुक्रम [४८]
॥६९।।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~149~