________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||४८|| नियुक्ति: [६४...]
प्रत
सूत्रांक
||४८||
बहुश्रुतस्यैव तथा तथा पूज्यताभिधानं, तथा च प्रयोगः-यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्य8||विनाभावी तन्निवन्धन एवापुरः, ज्ञानाविनाभाविनीच मुक्त्यवाप्तिः, 'इती'स्येवं यः उपदेशः' सर्वस्य ज्ञाननिवन्धनत्वा-IX भिधानरूपः, स किमित्याह-'नय' इति प्रस्तावात् ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि-'इंति जोत्ति एवमिह जो उपएसो जाणणाणतो सो ति । अयं च ज्ञानदर्शनचारित्रतपउपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपउपचारविनयांतु तत्कार्यत्वात् तदायत्तत्वाच गुणभूतानेवेति गाथार्थः ॥ क्रियानयस्त्वाह-"ससिपि नयाणं बहुविवत्तवयं निसामेत्ता । तं सवणयविसुद्धं चरणगुणट्टिओ साहू ॥१॥" 'सर्वेषामपी'ति नैगमादिन
योत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च, किं पुनर्मूलनयानां विशुद्धानामेवेत्सपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां काबहवो विधा:-प्रकारा यस्यां सा बहुविधा तां, 'वक्तव्यता सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(यो)भयं, यदिवा
द्रव्यं पर्यायाः प्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिखखाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकर्ण्य, किमित्याह'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां, विशुद्धं-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनान्तरं, ततश्चरणं चासौ गुणश्च निर्वाणासन्तोपकारितया चरणगु-I गस्तस्मिन् स्थितः-तदासेषितया निविष्टः, 'साधु'रिति साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य
१ इति य इति-एवमिह व उपदेशो शाननयः सः ।
दीप अनुक्रम [४८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~148~