________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||४५|| नियुक्ति: [६४...]
प्रत सूत्रांक ||४५||
मनोति, उभयमपि प्रक्रमानन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति 'कृत्यानाम् ' उचितानुष्ठानाना कलुषान्तःकर-12
|गवृत्तिभिरविनीतपिनयैरतिदूरमुत्सादितानां 'शरणम्' आश्रय इत्यर्थः, केषां केव ?-'भूतानां' प्राणिनां 'जगती' वृद्धृत्तिः
पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि च किमवाप्यत इत्याह
पूजा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लंभइस्संति, विउलं अट्रियं सुयं ॥४६॥ (सूत्रम्) का व्याख्या-पूजयितुमौंः पूज्या-आचार्यादयः 'यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्य-12 ४न्ति 'सम्बुद्धवाः सम्यगवगतवस्तुतत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृत-2 है प्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात् , संस्तुता-विनयविषयत्वेन परिचिताः सम्यक्स्तुता वा सद्भूतगुणो
कीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत् , 'प्रसन्ना' इति सप्रसादाः, पठ्यते च-सम्पन्नाः' ज्ञानादिगुण
परिपूर्णाः सम्यग्-अविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिष्यन्ति' प्रापयिष्यन्ति, किमिलाह-'विपुलं'विस्तीलम्, अर्यत इत्यर्थो-मोक्षः स प्रयोजनमवेत्यार्थिक, तदस्य "प्रयोजन" (पा०५-१-१०९) मिति ठकु, अथवा-3
अर्थः स एव प्रयोजनरूपोऽस्थास्तीत्वार्थिकः, अत इनिठना (पा०५-२-११५)विति ठन् , 'श्रुतम्' अङ्गोपाङ्गप्रकी
कादिभेदमागम, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् खर्गादिकम् , अनेन पूज्यप्रसादस्थानन्तरफलं श्रुतमुक्त, B म्यवहितकलं तु मुक्तिरिति सूत्रार्थः ॥ १६ ॥ सम्प्रति श्रुतावाप्ती तसैहिकफलमाह
दीप अनुक्रम [४५]
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~141