________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||२५||
नियुक्ति: [६४...]
प्रत
सूत्रांक ||२३||
एष वन्ध्यामुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचन मिति सर्वत्र शेषः, अतिसक्लेशोत्पादकत्वात् तस्या , अत्राह च-"तहेवे काणं काणत्ति, पंडगं पंडगत्ति वा वाहियं वावि रोगित्ति, तेणं चोरोति नो वए ॥१॥ एएणऽपणेण अटेणं, परो जेणुवहम्मई । आयारभावदोसण्णू, ण तं भासेज पण्णचं ॥२॥" 'आत्मार्थम् ' आत्मप्रयोजनं 'पराध वा परप्रयोजनम् 'उभयस्स'त्ति आत्मनः परस्य
च, प्रयोजनमिति गम्यते 'अंतरेण वत्ति विना या प्रयोजनमित्युपस्कारः, भाषादोष परिहरेदित्यनेनैव गते पृष्टविषइयत्वादस्यापोनरुक्त्यं, यद्वा भाषादोषो जकारमकारादिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वारगुत्य
मिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ २५ ॥ इत्थं खगतदोषपरिहारमभिधायोपाधिकृतदोपपरिहारमाहसमरेसु अगारेसुं, गिहसंधिसु अमहापहेसु । एगो एगित्थीए सद्धिं, नेव चिट्टेन संलवे ॥२६॥ (सूत्रम्) | व्याख्या-'समरेषु' खरकुटीपु, तथा च पूर्णिकृत्-'समैरं नाम जत्थ हेला लोयारा कम्मं करेंति' उपलक्षण
वादस्यान्येप्यपि नीचास्पदेषु 'अगारेषु' गृहेषु 'गृहसन्धिषु च गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादी, किमित्याह-'एकः' असहायः एका-असहाया सा चासौ खी च एकरी तया 'साई' सह 'नैव तिष्ठेत् ' असंल
१ तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधिमन्तं वाऽपि रोगी इति, सेनं चौर इति नो वदेत ॥शा एतेनान्येनार्थेन, पये दायेनोपहन्यते । आधारभावदोषज्ञो, न तद्भाषेत प्रज्ञावान् ॥ २ ॥२ समरं नाम थत्रावस्तात् लोहकाराः फर्म कुर्वन्ति ।
दीप अनुक्रम [२३]
।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~124