________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [-]/ गाथा ||२३||
नियुक्ति: [६४...]
प्रत सूत्रांक ||२३||
उत्तराध्य. बए पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥२॥ निस्सेसमपरिसेसं जाव समत्तं च ताव अध्ययना बृहद्वृत्तिः
वाएइ । एसो सुयविणओ खलु निहिटो पुच्चसूरीहिं ॥ ३॥' इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं,
दायच विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय 'अन्भुट्ठाणं अंजलि' तथा 'दंसणणाणचरित्ते' इत्यादिना ग्रन्थेनेव न तस्यले ॥५६॥ शुद्धखरूपाभिधानं,किन्तु 'णिसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोग
| माचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ॥ २३ ॥ पुनः शिष्यस्य वाग्विनयमाह
मुसं परिहरे भिक्खू, न य ओहारिणीं वए।भासादोसं परिहरे, मायं च वजए सया॥२४॥(सूत्रम्)
व्याख्या 'मृपा' इत्यसत्यं भूतनिलयादि परिहरेत् ' सर्वप्रकारमपि त्यजेत् , भिक्षः, 'न च' व 'अवधारणीं| |गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिका 'वदेत्' भाषेत, किंबहुना ? 'भाषादो-|| (पम्' अशेषमपि वागदूषणं सायद्यानुमोदनादिकं परिहरेत् , न च कारणोच्छेदं विना कार्योच्छेद इत्याह-मायां, चशब्दात् क्रोधादीच तद्धेतून् वर्जयेत् सदा' सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किश्च
॥५६॥ स ण लविज पुट्ठो सावज, न निरट्रं न मम्मयं । अप्पणट्रा परट्रा वा, उभयस्संतरेण वा॥२५॥ (सूत्रम्)
व्याख्या-'न लपेत् ' न वदेत् 'पृष्ट' इति पर्यनुयुक्तः 'सावयं सपाईं न 'निरर्थम्' अर्थविरहित दशदाडिमादि
दीप अनुक्रम [२३]
wjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~123