________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||४|| नियुक्ति: [६३...]
प्रत सूत्रांक ||४||
गततत्त्वः, 'अविनीतः' अविनयवान् ‘इत्युच्यते' इति पूर्ववदिति सूत्रार्थः ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमिहेवास्य ।
सदोषतामाह18||जहा सुणी पुईकण्णी, णिक्कसिजइ सवसो। एवं दुस्सीलपडिणीए, मुहरि निकसिजइ ॥४॥(सूत्रम्)
व्याख्या-'यथा' इत्युपदर्शने, वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्याधुपलक्षणमेतत् , तथाविधौ कौँ-श्रुती यस्याः पक्करक्तं वा पूतिस्तद्याप्ती कणौं यस्याः सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत् , सा चेशी शुनी किमित्याह-निष्काश्यते' निर्यास्यते बहिनिःसायेत इतियावत् , कुतः १-'सबसों' ति सर्वतः सर्वेभ्यो गोपुरगृहागणादिभ्यः सर्वान् वा हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि भवन्तीति छान्दसत्वाच सूत्रे शस्प्रत्ययः । उपनयमाह-एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-खभावः समाधिराचारो वा यस्खासौ दुःशीलः, प्रत्यनीकः प्राग्वत् , मुखेनारिमावहति मुखमेव वेहपरलोकापकारितयाऽरिरस्य मुधैव वा कार्य विनवा-2 रयो यस्यासौ मुखारिसुधारिया-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि' ति मुखरो-वाचाटो निष्काश्यते 'सर्वतः'। दाइतीहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायबहिर्वर्ती विधीयत इति सूत्रार्थः ॥४॥
45
दीप
अनुक्रम
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~100