________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||||
दीप अनुक्रम
[१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [४९], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ३३ ॥
অঅ
यते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्ट चिह्नोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथाकत्थइ पंचावयवं दसहा वा सव्वहा न पढिसिद्धं । न व पुण सव्वं भण्णइ हंदी सविआरमक्खायं ॥ ५० ॥ व्याख्या- श्रोतारमेवाङ्गीकृत्य कचित्पश्चावयवं 'दशधा वेति कचिदशावयवं, 'सर्वथा' गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव न च पुनः सर्व भण्यते उदाहरणादि किमित्यत आह- 'हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचार' सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, प श्चावयवाश्च प्रतिज्ञादय:, यथोक्तम्- “प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' (न्यायद० १-१-३२ ) | दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च "ते व पइण्णविहत्ती" इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ॥ साम्प्रतं यदुक्तम्- 'जिणवयणं सिद्धं चैव भण्णई कत्थई उदाहरणं” इत्यादि, तत्रोदाहरणहेत्वोः खरूपाभिधित्सयाऽऽह
तत्थाहरणं दुविहं चउम्विहं होइ एकमेकं तु । हेऊ चडव्विहो खलु तेण उ साहिजए अत्थो ॥ ५१ ॥ व्याख्या - तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थं वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं द्विप्रकारं, चरितकल्पितभेदात्, उत्तर भेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरण १ तद्देश रतदोषो ३पन्यास४भेदात्, तच वक्ष्यामः, तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतु:, स 'चतुर्विधः'
For ane & Personal Use City
~77 ~
2064-5-196
१ द्रुमपु
ष्पिका० प्रतिज्ञादयोऽवयवाः
॥ ३३ ॥