________________
आगम
(४२)
प्रत
सूत्रांक /
गाथांक
||||
दीप
अनुक्रम
[१]
:+ भाष्य +
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [४८ ], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
।। ३२ ।।
Juer Educu
कादवसेयमिति । साम्प्रतं व्युत्सर्गः, स च द्विधा द्रव्यतो भावतश्च द्रव्यतश्चतुर्धा - गणशरीरोपध्याहारभेदात्, भावतश्चित्रः क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च- "देव्वे भावे अ तहा दुहा विसग्गो चउ व्विहो दब्बे । गणदेहोवहिभत्ते भावे कोहादिचाओ ति ॥ १ ॥ काले गणदेहाणं अतिरित्ता सुद्धभत्तपागाणं। कोहाइयाण सययं कायव्यो होइ चाओ ति ॥ २ ॥ उक्तो व्युत्सर्गः, 'अभितरओ तवो होह' त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तन्नान्तरीयेश्व भावतोऽनासेध्यमानत्वान्मोक्षप्रास्यन्तरङ्गत्वा चाभ्यन्तरं तपो भवतीति गाथार्थः ॥ शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका निर्युतिकृता नोक्ता, खधिया तु विभागे (न) स्थापनीयेति । अत्राह - 'धर्मो मङ्गलमुत्कृष्टमित्यादी धर्मग्रहणे सति अहिंसासंयमत पोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वादर्म्मस्य च कार्यत्वात्कार्यकारणयोश्च कथञ्चिद्भेदात् कथंचिद्भेदश्च तस्य द्रव्यपर्यायो भयरूपत्वात् उक्तं च - "र्णत्थि पुढवीविसिद्धो घटोति तेण जुज्जइ अणण्णो । जं पुण घडति पुष्वं नासी पुढबीह तो अन्नो ॥ १ ॥" इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्खरूपज्ञापनार्थ वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥ आह
+ वृत्ति:)
१ द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपथिमकेषु भावे कोधादियाग इति ॥ १ ॥ काले गणदेहयोः अतिरिकाशुभपानानाम् । श्रोषादिकानां सततं कर्त्तव्यो भवति स्वाग इति ॥ २ ॥ २ नास्ति पृथ्वीविश्वष्ट पट इति यत्तेन युज्यते अनन्यः । पुनर्वट इति पूर्वे नासीबिव्याखतोऽन्यः ॥ १ ॥
Fore&Personal Use City
~75~
१ दुमपु
ष्पिका० तपोऽधि०
॥ १२ ॥
brary dig