________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [४८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवइ, परिअहणा नाम परिअणंति वा अ-LPI
भस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअद्देइ णो वायाए, धम्मकहा णाम जो अ-18 हिंसाइलक्खणं सब्वण्णुपणीअं धम्म अणुओर्ग वा कहेइ, एसा धम्मकहा । गतः स्वाध्यायः, इदानीं ध्यानमुच्यते-तत्पुनराादिभेदाचतुर्विधम् , तद्यथा-आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यान ति, तत्र "रा-IP ज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहादु, ध्यान तदातमिति तत्पवदन्ति तज्ज्ञाः ॥ १ ॥ संछेदनदहनभञ्जनमारणश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानन्तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः॥२॥ सूत्रार्थसाधनमहाव्रतधार-2 ४ाणेषु, बन्धनमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति है तज्ज्ञाः ॥३॥ यस्येन्द्रियाणि विषयेषु पराशुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । योगैः सदा बिभिरहो। निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥४॥ आर्ते तियेगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्म देवगतिःशुभं बत फलं शुक्ले तु जन्मक्षयः । तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लबरे रजाप्रमथने कुर्यात् प्रयत्नं बुधः॥५॥” इति । उक्तं समासतो ध्यान, विस्तरतस्तु ध्यानशतवाचना नाम शिष्यस्याध्यापनम् । प्रच्छना सूत्रस्य अर्थस्य वा भवति । परिवर्तना नाम परिवर्तनमिति बा अभ्यसनामिति वा गुणनमिति वा एकार्थाः । अनुप्रेक्षा। नाम यो मनसा परिवत्तेपति न वाचा । धर्मकथा नाम योऽहिंसादिलक्षणं सर्वप्रणीतं धम्मै मनुयोग वा कथयति, एषा धर्मकथा.
दीप अनुक्रम
~74~