________________
आगम
(४२)
प्रत
सूत्रांक
||५-९||
दीप
अनुक्रम [ ५२९
-५३३]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) चूलिका [२], मूलं [१...], / गाथा ||५-९ ||, निर्युक्ति: [ ३६९ ], भाष्यं [६३...]
'असंक्लिष्टैः' गृहिवैयावृत्त्यकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः 'चारित्रस्य' मूलगुणादिलक्षणस्य 'यतो' येभ्यः साधुभ्यः सकाशान्न हानिः संवासतस्तदकृत्यानुमोदनादिनेति, अनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः ॥ ९ ॥
ण या लभेजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । इक्कोऽवि पावाई विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ १० ॥ संवच्छरं वाऽवि परं पमाणं, बीअं च वासं न तहिं वसिज्जा | सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥ ११ ॥ जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं । किं मे कडं किं च मे किच्चसेस, किं सकणिज्जं न समायरामि ? ॥ १२ ॥ किं मे परो पासइ किंच अप्पा, किं वाऽहं खलिअं न विवज्जयामि । इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुजा ॥ १३ ॥ जत्थेव पासे कइ दुप्पउत्तं, कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइन्नओ खिष्पमिव क्खलीणं ॥ १४ ॥ जस्सेरिसा जोग
For P&Personal Chily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~574~
ricaryay