________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
चूलिका [२], मूलं [१...], / गाथा ||५-९||, नियुक्ति: [३६९], भाष्यं [६३...]
(४२)
प्रत सूत्रांक ||५-९||
दशवैका०कामात्रप्रक्रमात् । तथा 'अमत्सरी च'न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्णं पुनः पुनः पुष्टकारणाभावे
२ विविक्तहारि-वृत्तिः निर्विकृतिकश्च' निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकतीनामप्यकारणे प्रतिषेधमाहाचयोचूला
तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह-कायोत्सर्गकारी भवेत्' ईर्याप- ॥२८१॥
थप्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः। तथा 'खाध्याययोगे' वाचनाशुपचा-15 रव्यापार आचामाम्लादी 'प्रयतः' अतिशययनपरो भवेत्, तथैव तस्य फलवत्वादू विपर्यय उन्मादादिदोषिप्रसङ्गादिति सूत्रार्थः ॥७॥ किंच-'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्ती गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञा कारयेद्गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भ-1 तपान मिति तत्र शयनं-संस्तारकादि आसनं-पीठकादि शय्या-वसतिः निषद्या-स्वाध्यायादिभूमिः 'तथा तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं खण्डखाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत्, ममत्वदोषात् ।
सर्वत्रैतनिषेधमाह-'ग्राम' शालिग्रामादी 'कुले वा' श्रावककलादी 'नगरे' साकेतादी 'देशे वा' मध्यदे-16 दशादौ 'ममत्वभाव' ममेदमिति लेहमोहं न 'कचित् उपकरणादिष्वपि कुर्यात् , तन्मूलत्वादुःखादीनामिति | Pln८॥ उपदेशाधिकार एवाह-'गृहिणों' गृहस्थस्य 'वैयावृत्त्यं गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्त
भावं न कुर्यात्, खपरोभयात्रेयासमायोजनदोषात, तथा अभिवादनं-वाङ्गमस्काररूपं वन्दनं-कायप्रणा-8/॥२८॥ मलक्षणं पूजनं वा-वनादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद, उक्तदोषप्रसङ्गादेव, तथैतदोषपरिहारायव
दीप
अनुक्रम [५२९-५३३]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~573~