________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) __ चूलिका [२], मूलं [१...], / गाथा ||५-९||, नियुक्ति: [३६८], भाष्यं [६३...]
(४२)
प्रत सूत्रांक ||५-९||
दशवैकार्जना, विवर्जनं विवर्जना श्रवणकथनादिना परिवर्जनमित्यर्थः। 'विहारचर्या' विहरणस्थितिर्विहरणमर्यादा हयम् विविक्तहारि-वृत्तिःएवंभूता 'ऋषीणां साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थःचोचूला ॥५॥ इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह
दव्ये सरीरभविओ भावेण व संजओ इहं तस्स । खगहिआ पग्गहिआ विहारचरिमा मुअव्वा ।। ३६८ ॥ साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो भावतश्च, तत्र 'द्रव्य इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनोआगमज्ञशरीरभव्यशरीरतद्वयतिरिक्तद्रव्यसाधूपलक्षणमे
तत्, "भावेन चेति द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधुः । इह' अध्ययने 'तस्य' इभावसाधोः 'अवगृहीता' उद्यानारामादिनिवासायनियता 'प्रगृहीता' तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचयों 'मन्तव्या' बोद्धव्येति गाथार्थः ॥ सा चेयमिति सूत्रस्पर्शनाह
अणिए पइरिक अण्णायं सामुआणिों उंछं । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ।। ३६९ ।। XI व्याख्या सूत्रवदवसेया । अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवद्रष्टव्य इति ॥ 'विहा-3 रचर्या ऋषीणां प्रशस्ते'त्युक्तं तद्विशेषोपदर्शनायाह-'आकीर्णावमानविवर्जना चं' विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि अवमानं-खपक्षपरपक्षमाभूख्य लोकाचहुमानादि, अस्य विवर्जना,
१ कथादिना नि० 1 परिव प्र.
दीप
अनुक्रम [५२९-५३३]]
4-362
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~571~