________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
चूलिका [२], मूलं [१...], / गाथा ||५-९||, नियुक्ति: [३६७...], भाष्यं [६३...]
(४२)
प्रत सूत्रांक ||५-९||
अनिएअवासो समुआणचारिआ, अन्नायउंछ पइरिक्कया अ । अप्पोवही कलहविवजणा अ, विहारचरिआ इसिणं पसत्था ॥ ५॥ आइन्नओमाणविवजणा अ, ओसनदिट्ठाहडभत्तपाणे । संसटकप्पेण चरिज भिक्स्वू, तजायसंसट्ट जई जइजा ॥ ६॥ अमजमसासि अमच्छरीआ, अभिक्खणं निविगई गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविजा ॥ ७॥ण पडिन्नविजा सयणासणाई, सिर्ज निसिजं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिँपि कुज्जा ॥८॥ गिहिणो वेआवडिअं न कुजा, अभिवायणवंदणपूअणं वा । असंकिलिटेहिं
समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ॥९॥ चर्यामाह-अनियतवासो मासकल्पादिना 'अनिकेतवासो वा' अगृहे-उद्यानादी वासः, तथा 'समुदान|चर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञातोञ्छ' विशुद्धोपकरणग्रहणविषय, 'पइरिक्कया य' विजनैकान्तसेविता च 'अल्पोपधित्वम् अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवर्जना च' तथा तद्बासिना भण्डनविव
दीप अनुक्रम [५२९-५३३]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~570~