________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्तिः ) ___ चूलिका [२], मूलं [१...], / गाथा ||१-४||, नियुक्ति: [३६७...], भाष्यं [६३]
(४२)
दशवैका० हारि-वृत्तिः
दल
॥२७८॥
प्रत सूत्रांक ||१-४||
अहिगारो पुरुबुत्तो चाउन्विहो बिइअलिअज्झयणे । सेसाणं दाराणं अहम फासणा होइ ॥ ६३ ॥ (भाष्यम् ) २ विविक्त'अधिकार'-ओघतः प्रपश्चप्रस्तावरूपः 'पूर्वोक्तो' रतिवाक्यचूडायां प्रतिपादितः 'चतुर्विधों' नामचूडा स्थाप- चर्याचला नाचूडेत्यादिरूपो यथा द्वितीयचूलाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगबारोपन्यासस्तथैव वक्तव्य & इति वाक्यशेषः 'शेषाणां द्वाराणा' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रमं यथाप्रस्तावं स्पर्शना-ईषद् ब्याख्यादिरूपा भवतीति गाथार्थः ॥ अनच व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम्
चूलिअं तु पवक्खामि, सुअं केवलिभासि। जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई॥१॥ अणुसोअपट्टिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥२॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं। अणुसोओ संसारो, पडिसोओ तस्स उत्तारो॥३॥ तम्हा आयारपरकमेणं संवर
समाहिबहलेणं । चरिआ गुणा अ नियमा अ इंति साहूण दट्टव्वा ॥४॥ 'चुडां तु प्रवक्ष्यामि चूडां प्राग्व्यावर्णितशब्दार्थी तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति-प्रकर्षणाव-18 सरप्राप्ताभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा'श्रुतं' श्रुतज्ञानं वत्तेते, कारणे|BI॥२७॥ कार्योपचारात्, एतच केवलिभाषितम्-अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृ
दीप अनुक्रम [५२५-५२८]
FROM
Eram.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~567~