________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्तिः )
चूलिका [१], मूलं [१], / गाथा ||१५-१८||, नियुक्ति: [३६७...', भाष्यं [६२...]
(४२)
प्रत सूत्रांक
||१५
धर्मे निश्चितं 'न प्रचालयन्ति' संयमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निदर्शनमाह-उत्पत
द्वाता इव' संपतत्पवना इव 'सुदर्शनं गिरि मेरुम् , एतदुक्तं भवति-यथा मेरुं न वाताश्चालयन्ति तथा तम-11 नापीन्द्रियाणीति सूत्रार्थः ॥ १७॥ उपसंहरन्नाह 'इत्येवम् अध्ययनोक्तं दुष्पजीवित्वादि 'संप्रेक्ष्य' आदित
आरभ्य यथावद्दष्टा 'बुद्धिमान सम्यग बुद्ध्यपेतः 'आयमुपायं विविध विज्ञाय आयः सम्यग्ज्ञानादेः उपायः-तत्साधनप्रकार: कालविनयादिर्विविधः-अनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथ मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तैत्रिगुसिगुप्तः सन् 'जिनवचनम् अहंदुपदेशम् 'अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयात, भावापसिद्धी तत्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १८॥ उक्तोऽनुगमः साम्प्रतं नयाः, ते च पूर्ववदेव । समाप्तं रतिवाक्याध्ययनमिति ॥१॥
॥ इति श्रीदशवकालिके श्रीहरिभद्रसूरिविरचितबृहद्वृत्त्यां प्रथमा चूलिका ॥१॥
-१८||
MARRESEARCASSA
दीप
--000OORN
अथ द्वितीया चूलिका।
अनुक्रम [५२१-५२४]
व्याख्यातं प्रथमचूडाध्ययनम् , अधुना द्वितीयमारभ्यते, अस्य चौघतः संवन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तम् , इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकार:
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
चूलिका -२- "विविक्तचर्या" आरभ्यते
~566~