________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) ___ चूलिका [१], मूलं [-], / गाथा ||-II, नियुक्ति: [३६५], भाष्यं [६२...]
(४२)
प्रत सत्राक ||--||
सज्झायसंजमतवे वेवचे अज्ञाणजोगे अ । जो रमइ नो रमइ अस्संजमम्मि सो वचई सिद्धिं ।। ३६६ ॥ खाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि-अनशनादौ वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते खाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयम प्राणातिपातादौ स 'ब्रजति सिद्धिं' गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति खाध्यायादिग्रहणं प्रा-1 धान्यख्यापनार्थमिति गाधार्थः । उपसंहरन्नाह
तम्हा धम्मे रइकारगाणि अरइकारगाणि (य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे ॥ ३६७ ॥ IA तस्माद् 'धर्मे चारित्ररूपे 'रतिकारकाणि' रतिजनकानि 'अरतिकारकाणि च' अरतिजनकानि च 'अधमें असंयमे स्थानानि 'तानि वक्ष्यमाणानि जानीयात् यानि "भणितानि' प्रतिपादितानि इह अध्ययने प्रक्रान्त इति गाधार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि पूर्ववत्तावयावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम्
इह खल्लु भो! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाई अङ्गारस ठाणाई सम्म संपडिलेहिअव्वाई भवंति-तंजहा-हंभो! दुस्समाए दुप्पजीवी १, लहुसगा इत्त
SROSCOM
दीप अनुक्रम
दश०४६
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~552~