________________
आगम
(४२)
प्रत
सूत्रांक
||७..||
दीप
अनुक्रम [४८४..]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४ ...] / गाथा ||७...|| निर्युक्ति: [ ३३८ ], भाष्यं [६२...]
दयः, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपखिनोऽपि, पिण्डविशुद्धयपरिज्ञानादिति गा थार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह
करणतिर जोतिए साबले आयउपर भए । अट्ठाणदुपवत्ते ते विज्जा दव्वभिक्खुत्ति ॥ ३३९ ॥
करणत्रिक इति 'सुपां सुपो भवन्ती'ति 'करणत्रिकेण' मनोवाक्कायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावधे' सपापे आत्महेतोः-आत्मनिमित्तं देहाद्युपचयाय एवं परनिमित्तं मित्राद्युप भोगसाधनाय एवमुभयनिमित्तम् उभयसाधनार्थम्, एवमर्थायात्माद्यर्थम् अनर्थाय वा विना प्रयोजनेन आर्त्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादी प्रवृत्तान्तत्परान तानेवंभूतान् 'विद्यादु-विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं रूपादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाच्चाब्रह्मचारिण एत इत्याह
इत्थी परिमाहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थिभाऽयं भचारिति ॥ ३४० ॥
'स्त्री परिग्रहादिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच परिणामाशुद्धेरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावादिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः । उक्तो द्रव्यभिक्षुः भावभिक्षुमाहआगमतो उवडतो सग्गुणसंवेअओ अ (उ) भावंनि । तस्स निरुत्तं मे अगमे अणभेतव्यरण विहा ॥ ३४९ ॥
For P&Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 532~