________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक -1, मूलं [४...] / गाथा ||७...|| नियुक्ति : [३३०], भाष्यं [६२...]
(४२)
प्रत सूत्रांक
दशबैकाकथिता जिन:-तीर्थकरगणधरैः, 'तेषां भावानां 'समापने यथाशक्त्या(क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्त-1८१० सभि
नयनेन 'यो भिक्षुः तदर्थं यो भिक्षणशीलो न तूदरादिभरणार्थ भण्यते स भिक्षुरिति, इसिशब्दस्य व्यव- वध्य.
साहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ॥ प्रशंसायामाह॥२५९॥
चरगमरुगाइआणं भिक्खुजीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ समिक्सू ।। ३३१ ।। | 'चरकमकादीना मिति चरका:-परिव्राजकविशेषाः मरुका-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अ-16 हामीषां भिक्षोपजीविना भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा 'अध्ययनगुणनियुक्तः प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्वासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाधार्थः ।। उक्तः सकारः, इदानी भिक्षुमभिधातुकाम आह
भिक्खुस्स व निक्षेवो निरुत्तएगहिआणि लिंगाणि । अगुणढिओ न मिक्खू अवयवा पंच दाराई ।। ३३२॥ है भिक्षोः 'निक्षेपों' नामादिलक्षणः कार्यः, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा 'एकाधिकानि' पर्यायश-18 ब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि' संवेगादीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वा
च्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः । यथाक्रम दव्यासार्थमाह
॥२५९॥ णामठवणाभिक्खू दवभिक्खू अ भावमिक्खू अ । दवम्मि आगमाई अन्नोऽवि अ पावो इणमो ।। ३३३ ।।
ACC
||७..||
दीप
अनुक्रम [४८४..]
is Etcu
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~529~