________________
आगम
“दशवैकालिक"- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [४] / गाथा ||५-७|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||५-७||
दशका- सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन'रिति विपुलं-विस्तीर्ण हितं तदावेदानिय हारि-वृत्तिः आयत्यां च पथ्यं सुखमावति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पद-स्थानं क्षेम-शिवम् आत्मन
समाध्यइत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः॥६॥ एतदेव स्पष्टयति-'जाति-18
ध्ययनम् ॥२५८॥
मरणात्' संसारान्मुच्यते असौ सुसाधुः इत्थंस्थं चेती दंप्रकारमापनमित्वम् इत्थं स्थितमित्यंस्थ-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति 'सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा' कर्म-17 अक्षयात्सिद्धो भवति 'शाश्वतः' अपुनरागामी सावशेषकमों देवो चा 'अल्परतः कण्डूपरिगतकण्डूयनक-18 हैल्परतरहितः 'महर्द्धिक' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ॥७॥ इति चतुर्थः॥४॥ अत्र नवमे अध्ययने चतुर्थ उद्देशक: परिसमाप्त: इति श्रीमद्धरिभद्रसूरिविरांचतायां दशवेकालिकटाकाया व्याख्यात विनयसमाध्यध्ययनं नाम
नवममध्ययनम् ॥९॥
3%ॐSHAR
दीप अनुक्रम
[४८२
-४८४]
॥२५८॥
अथ दशमं सभिवध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहामन्तराध्ययन आचारप्रणिहितो यथोचितवि
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अध्ययनं -१०- “सभिक्षु"आरभ्यते
~527~