________________
आगम (४२)
“दशवैकालिक"- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [४] / गाथा ||४|| नियुक्ति: [३२७...], भाष्यं [६२...]
प्रत
दशवैका० उक्तः श्रुतसमाधिः, तपासमाधिमाह-चतुर्विधः खलु तपासमाधिर्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, विनयहारि-वृत्तिःलन 'इहलोकार्थम् इहलोकनिमित्तं लब्ध्यादिवाञ्छया 'तप' अनशनादिरूपम् 'अधितिष्ठेत्' न कुर्याहम्मि- समाध्य॥२५७॥
लवत् १, तथा न 'परलोकार्य जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेहह्मदत्तवत्, एवं न 'कीर्तिवर्णशब्दला- ध्ययनम् विधार्थ मिति सर्वदिव्यापी साधुवादः कीर्तिः एकदिगव्यापी वर्ण: अर्द्धदिग्व्यापी शब्दः तत्स्थान एवं 8/४ उद्देशः है श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् , अपि तु 'नान्यत्र निर्जरार्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधिति-द
ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम्-विविधगुणतपोरतो हि नित्यम्-अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव || सदा भवति 'निराशो' निष्प्रत्याश इहलोकादिषु 'निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन 'धुनोति' अपनयति 'पुराणपापं चिरन्तनं कर्म, नवं च न बनायेवं युक्तः सदा तपासमाधाविति सूत्रार्थः ॥४॥
चउव्विहा खल्लु आयारसमाही भवइ, तंजहा-नो इहलोगट्टयाए आयारमहिद्विजा १, नो परलोगट्टयाए आयारमहिट्रिजा २, नो कित्तिवण्णसहसिलोगट्टयाए आयारमहिद्विजा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिटिजा ४ चउत्थं पयं भवइ । भवइ
X ॥२५७॥ अ इत्थ सिलोगो-जिणवयणरए अतितिणे, पडिपुन्नाययमाययट्ठिए । आयारसमा
दीप अनुक्रम [४७९-४८१]
CALCANCES
CRACe
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~525