________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [३] / गाथा ||३|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत
||३||
उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथे'त्युदाहारणोपन्यासार्थः। श्रुतं मे आचारादि द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाचालम्बनेन १, तथाऽध्ययनं| | कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम्-'ज्ञानमित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च तत्परतया एकाग्रालशाम्बनच भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर'मिति स्वयं धर्मे स्थितत्वादन्यमपि स्था-15 अपयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च 'रतः' सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ॥३॥
चउठिवहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्टयाए तवमहिटिज्जा १ नो परलोगट्टयाए तवमहिटिज्जा २, नो कित्तिवण्णसदसिलोगट्टयाए तवमहिट्रिजा ३, नन्नत्थ निजरट्रयाए तवमहिट्रिजा ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगोविविहगुणतवोरए निच्चं, भवइ निरासए निजरहिए । तवसा धुणइ पुराणपावर्ग, जुत्तो सया तवसमाहिए ॥४॥
दीप अनुक्रम [४७६-४७८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~524~