________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [-], मूलं [१५...] / गाथा ||६४...|| नियुक्ति : [३२३-३२६], भाष्यं [६२...]
प्रत
सूत्रांक ||६४..||
भवत्येवेति गाथार्थः ॥ उपसंहरन्नाह-एषः' अनन्तरोदितो में भवतां परिकथितो विनयः प्रतिरूपलक्षणः त्रिविधा' कायिकादि: 'विपश्चाशद्विधिविधानम् एतावत्मभेदमित्यर्थः 'वते' अभिदधति तीर्थकरा 'अना|शातनाविनयं वक्ष्यमाणमिति गाथार्थः ॥ एतदेवाह-तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संवन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धी प्रसिद्धी, कुलं नागेन्द्रक-I लादि, गणः कोटिकादिः, सङ्घः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानं मत्यादि, ज्ञानिनस्तहै द्वन्ता, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति
गाथार्थः । एतानि त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिगुणितानि द्विपश्चाशद्भवन्तीत्याह-अनाशा|तना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिवन्धरूपः, तथा च वर्णसंज्वलना-तीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण
तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ॥ उक्तो 18 विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णवादनात्य द्रब्यादिसमाधिमाह
दव्वं जेण व दम्वेण समाही आहिरं च जं दव्वं । भावसमाहि चउठिवह दंसणनाणे तवचरिते ॥ ३२७ ॥
व्याख्या-द्रव्य मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन जावा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति
दीप अनुक्रम [४१४..]
+ISISASS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
समाधे: द्रव्यादि भेदा: कथयते
~494~