________________
आगम
(४२)
प्रत
सूत्रांक
||६४..||
दीप
अनुक्रम
[४१४..]
दशबैका ० हारि-वृत्तिः
॥ २४१ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [९], उद्देशक [-], मूलं [१५...] / गाथा ||६४...|| निर्युक्तिः [३१४-३२२], भाष्यं [६२...]
कायिकमाह-अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं पीठकागुपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधिः, 'कृतिश्चेति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवद्दूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुवजनं चाष्टविधः कार्याविनय इति गाथार्थः ॥ वागादिविनयमाह - हितमितापरुषवा 'गिति हितवाक-हितं वक्ति परिणामसुन्दरं, मितबाग- मितं स्तोकैरक्षरैः, अपरुषवागपरुषम्-अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' खालोचितवतेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्येति मानस इति गाथार्थः ॥ आह-किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यते
पडिवो खलु विणओ पराणुअत्तिमइओ मुणेभब्वो। अप्पडिरूवो विणओ नायव्वो केवलीणं तु ॥ ३२३ ॥ एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं वेंति अणासावणाविषयं || ३२४ ॥ तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । आयरिअर ओज्झागणीणं तेरस पयाणि ॥ ३२५ ॥ अणसायणा व भत्ती बहुमाणो तय वनसंजलणा । तित्वगराई तेरस चउग्गुणा होति बावन्ना ।। ३२६ ।।
व्याख्या- 'प्रतिरूप: ' उचितः खलु विनयः 'परानुवृत्यात्मकः' तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्यात्मको मन्तव्यः । अयं च बाहुल्येन छद्मस्थानां । तथा 'अप्रतिरूपो विनयः' अपरानुवृत्त्यात्मकः स च ज्ञातव्यः केवलिनामेव, तेषां तेनैव प्रकारेण कर्मविनयनात् तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवल भावानां
९ विनय
समाध्य ध्ययनम् १ उद्देशः
~ 493 ~
॥ २४१ ॥
For P&Personal Use Chily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः